Declension table of ?vayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevayiṣyamāṇā vayiṣyamāṇe vayiṣyamāṇāḥ
Vocativevayiṣyamāṇe vayiṣyamāṇe vayiṣyamāṇāḥ
Accusativevayiṣyamāṇām vayiṣyamāṇe vayiṣyamāṇāḥ
Instrumentalvayiṣyamāṇayā vayiṣyamāṇābhyām vayiṣyamāṇābhiḥ
Dativevayiṣyamāṇāyai vayiṣyamāṇābhyām vayiṣyamāṇābhyaḥ
Ablativevayiṣyamāṇāyāḥ vayiṣyamāṇābhyām vayiṣyamāṇābhyaḥ
Genitivevayiṣyamāṇāyāḥ vayiṣyamāṇayoḥ vayiṣyamāṇānām
Locativevayiṣyamāṇāyām vayiṣyamāṇayoḥ vayiṣyamāṇāsu

Adverb -vayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria