तिङन्तावली वा३

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवाति वातः वान्ति
मध्यमवासि वाथः वाथ
उत्तमवामि वावः वामः


आत्मनेपदेएकद्विबहु
प्रथमवाते वैते वान्ते
मध्यमवासे वैथे वाध्वे
उत्तमवै वावहे वामहे


कर्मणिएकद्विबहु
प्रथमऊयते ऊयेते ऊयन्ते
मध्यमऊयसे ऊयेथे ऊयध्वे
उत्तमऊये ऊयावहे ऊयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवात् अवाताम् अवान्
मध्यमअवाः अवातम् अवात
उत्तमअवाम् अवाव अवाम


आत्मनेपदेएकद्विबहु
प्रथमअवात अवैताम् अवान्त
मध्यमअवाथाः अवैथाम् अवाध्वम्
उत्तमअवै अवावहि अवामहि


कर्मणिएकद्विबहु
प्रथमऔयत औयेताम् औयन्त
मध्यमऔयथाः औयेथाम् औयध्वम्
उत्तमऔये औयावहि औयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवैत् वैताम् वैयुः
मध्यमवैः वैतम् वैत
उत्तमवैयम् वैव वैम


आत्मनेपदेएकद्विबहु
प्रथमवैत वैयाताम् वैरन्
मध्यमवैथाः वैयाथाम् वैध्वम्
उत्तमवैय वैवहि वैमहि


कर्मणिएकद्विबहु
प्रथमऊयेत ऊयेयाताम् ऊयेरन्
मध्यमऊयेथाः ऊयेयाथाम् ऊयेध्वम्
उत्तमऊयेय ऊयेवहि ऊयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवातु वाताम् वान्तु
मध्यमवा वातम् वात
उत्तमवानि वाव वाम


आत्मनेपदेएकद्विबहु
प्रथमवाताम् वैताम् वान्ताम्
मध्यमवास्व वैथाम् वाध्वम्
उत्तमवै वावहै वामहै


कर्मणिएकद्विबहु
प्रथमऊयताम् ऊयेताम् ऊयन्ताम्
मध्यमऊयस्व ऊयेथाम् ऊयध्वम्
उत्तमऊयै ऊयावहै ऊयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवास्यति वयिष्यति वास्यतः वयिष्यतः वास्यन्ति वयिष्यन्ति
मध्यमवास्यसि वयिष्यसि वास्यथः वयिष्यथः वास्यथ वयिष्यथ
उत्तमवास्यामि वयिष्यामि वास्यावः वयिष्यावः वास्यामः वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवास्यते वयिष्यते वास्येते वयिष्येते वास्यन्ते वयिष्यन्ते
मध्यमवास्यसे वयिष्यसे वास्येथे वयिष्येथे वास्यध्वे वयिष्यध्वे
उत्तमवास्ये वयिष्ये वास्यावहे वयिष्यावहे वास्यामहे वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाता वातारौ वातारः
मध्यमवातासि वातास्थः वातास्थ
उत्तमवातास्मि वातास्वः वातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवा ऊवतुः ऊवुः
मध्यमउवेथ उवाथ ऊवथुः ऊव
उत्तमउवा ऊविव ऊविम


आत्मनेपदेएकद्विबहु
प्रथमऊवे ऊवाते ऊविरे
मध्यमऊविषे ऊवाथे ऊविध्वे
उत्तमऊवे ऊविवहे ऊविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊयात् ऊयास्ताम् ऊयासुः
मध्यमऊयाः ऊयास्तम् ऊयास्त
उत्तमऊयासम् ऊयास्व ऊयास्म

कृदन्त

क्त
ऊत m. n. ऊता f.

क्त
उत m. n. उता f.

क्तवतु
उतवत् m. n. उतवती f.

क्तवतु
ऊतवत् m. n. ऊतवती f.

शतृ
वात् m. n. वान्ती f.

शानच्
वामान m. n. वामाना f.

शानच् कर्मणि
ऊयमान m. n. ऊयमाना f.

लुडादेश पर
वास्यत् m. n. वास्यन्ती f.

लुडादेश पर
वयिष्यत् m. n. वयिष्यन्ती f.

लुडादेश आत्म
वयिष्यमाण m. n. वयिष्यमाणा f.

लुडादेश आत्म
वास्यमान m. n. वास्यमाना f.

तव्य
वातव्य m. n. वातव्या f.

यत्
वेय m. n. वेया f.

अनीयर्
वानीय m. n. वानीया f.

लिडादेश पर
ऊविवस् m. n. ऊवुषी f.

लिडादेश आत्म
ऊवान m. n. ऊवाना f.

अव्यय

तुमुन्
वातुम्

क्त्वा
ऊत्वा

क्त्वा
उत्वा

ल्यप्
॰ऊय

ल्यप्
॰उय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria