Conjugation tables of tvac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttvacāmi tvacāvaḥ tvacāmaḥ
Secondtvacasi tvacathaḥ tvacatha
Thirdtvacati tvacataḥ tvacanti


MiddleSingularDualPlural
Firsttvace tvacāvahe tvacāmahe
Secondtvacase tvacethe tvacadhve
Thirdtvacate tvacete tvacante


PassiveSingularDualPlural
Firsttvacye tvacyāvahe tvacyāmahe
Secondtvacyase tvacyethe tvacyadhve
Thirdtvacyate tvacyete tvacyante


Imperfect

ActiveSingularDualPlural
Firstatvacam atvacāva atvacāma
Secondatvacaḥ atvacatam atvacata
Thirdatvacat atvacatām atvacan


MiddleSingularDualPlural
Firstatvace atvacāvahi atvacāmahi
Secondatvacathāḥ atvacethām atvacadhvam
Thirdatvacata atvacetām atvacanta


PassiveSingularDualPlural
Firstatvacye atvacyāvahi atvacyāmahi
Secondatvacyathāḥ atvacyethām atvacyadhvam
Thirdatvacyata atvacyetām atvacyanta


Optative

ActiveSingularDualPlural
Firsttvaceyam tvaceva tvacema
Secondtvaceḥ tvacetam tvaceta
Thirdtvacet tvacetām tvaceyuḥ


MiddleSingularDualPlural
Firsttvaceya tvacevahi tvacemahi
Secondtvacethāḥ tvaceyāthām tvacedhvam
Thirdtvaceta tvaceyātām tvaceran


PassiveSingularDualPlural
Firsttvacyeya tvacyevahi tvacyemahi
Secondtvacyethāḥ tvacyeyāthām tvacyedhvam
Thirdtvacyeta tvacyeyātām tvacyeran


Imperative

ActiveSingularDualPlural
Firsttvacāni tvacāva tvacāma
Secondtvaca tvacatam tvacata
Thirdtvacatu tvacatām tvacantu


MiddleSingularDualPlural
Firsttvacai tvacāvahai tvacāmahai
Secondtvacasva tvacethām tvacadhvam
Thirdtvacatām tvacetām tvacantām


PassiveSingularDualPlural
Firsttvacyai tvacyāvahai tvacyāmahai
Secondtvacyasva tvacyethām tvacyadhvam
Thirdtvacyatām tvacyetām tvacyantām


Future

ActiveSingularDualPlural
Firsttvaciṣyāmi tvaciṣyāvaḥ tvaciṣyāmaḥ
Secondtvaciṣyasi tvaciṣyathaḥ tvaciṣyatha
Thirdtvaciṣyati tvaciṣyataḥ tvaciṣyanti


MiddleSingularDualPlural
Firsttvaciṣye tvaciṣyāvahe tvaciṣyāmahe
Secondtvaciṣyase tvaciṣyethe tvaciṣyadhve
Thirdtvaciṣyate tvaciṣyete tvaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttvacitāsmi tvacitāsvaḥ tvacitāsmaḥ
Secondtvacitāsi tvacitāsthaḥ tvacitāstha
Thirdtvacitā tvacitārau tvacitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatvāca tatvaca tatvaciva tatvacima
Secondtatvacitha tatvacathuḥ tatvaca
Thirdtatvāca tatvacatuḥ tatvacuḥ


MiddleSingularDualPlural
Firsttatvace tatvacivahe tatvacimahe
Secondtatvaciṣe tatvacāthe tatvacidhve
Thirdtatvace tatvacāte tatvacire


Benedictive

ActiveSingularDualPlural
Firsttvacyāsam tvacyāsva tvacyāsma
Secondtvacyāḥ tvacyāstam tvacyāsta
Thirdtvacyāt tvacyāstām tvacyāsuḥ

Participles

Past Passive Participle
tvakta m. n. tvaktā f.

Past Active Participle
tvaktavat m. n. tvaktavatī f.

Present Active Participle
tvacat m. n. tvacantī f.

Present Middle Participle
tvacamāna m. n. tvacamānā f.

Present Passive Participle
tvacyamāna m. n. tvacyamānā f.

Future Active Participle
tvaciṣyat m. n. tvaciṣyantī f.

Future Middle Participle
tvaciṣyamāṇa m. n. tvaciṣyamāṇā f.

Future Passive Participle
tvacitavya m. n. tvacitavyā f.

Future Passive Participle
tvākya m. n. tvākyā f.

Future Passive Participle
tvacanīya m. n. tvacanīyā f.

Perfect Active Participle
tatvacvas m. n. tatvacuṣī f.

Perfect Middle Participle
tatvacāna m. n. tatvacānā f.

Indeclinable forms

Infinitive
tvacitum

Absolutive
tvaktvā

Absolutive
-tvacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria