Declension table of ?tatvacāna

Deva

NeuterSingularDualPlural
Nominativetatvacānam tatvacāne tatvacānāni
Vocativetatvacāna tatvacāne tatvacānāni
Accusativetatvacānam tatvacāne tatvacānāni
Instrumentaltatvacānena tatvacānābhyām tatvacānaiḥ
Dativetatvacānāya tatvacānābhyām tatvacānebhyaḥ
Ablativetatvacānāt tatvacānābhyām tatvacānebhyaḥ
Genitivetatvacānasya tatvacānayoḥ tatvacānānām
Locativetatvacāne tatvacānayoḥ tatvacāneṣu

Compound tatvacāna -

Adverb -tatvacānam -tatvacānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria