Declension table of ?tvacitavya

Deva

NeuterSingularDualPlural
Nominativetvacitavyam tvacitavye tvacitavyāni
Vocativetvacitavya tvacitavye tvacitavyāni
Accusativetvacitavyam tvacitavye tvacitavyāni
Instrumentaltvacitavyena tvacitavyābhyām tvacitavyaiḥ
Dativetvacitavyāya tvacitavyābhyām tvacitavyebhyaḥ
Ablativetvacitavyāt tvacitavyābhyām tvacitavyebhyaḥ
Genitivetvacitavyasya tvacitavyayoḥ tvacitavyānām
Locativetvacitavye tvacitavyayoḥ tvacitavyeṣu

Compound tvacitavya -

Adverb -tvacitavyam -tvacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria