Declension table of ?tvaciṣyat

Deva

NeuterSingularDualPlural
Nominativetvaciṣyat tvaciṣyantī tvaciṣyatī tvaciṣyanti
Vocativetvaciṣyat tvaciṣyantī tvaciṣyatī tvaciṣyanti
Accusativetvaciṣyat tvaciṣyantī tvaciṣyatī tvaciṣyanti
Instrumentaltvaciṣyatā tvaciṣyadbhyām tvaciṣyadbhiḥ
Dativetvaciṣyate tvaciṣyadbhyām tvaciṣyadbhyaḥ
Ablativetvaciṣyataḥ tvaciṣyadbhyām tvaciṣyadbhyaḥ
Genitivetvaciṣyataḥ tvaciṣyatoḥ tvaciṣyatām
Locativetvaciṣyati tvaciṣyatoḥ tvaciṣyatsu

Adverb -tvaciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria