Declension table of ?tvaciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvaciṣyamāṇā tvaciṣyamāṇe tvaciṣyamāṇāḥ
Vocativetvaciṣyamāṇe tvaciṣyamāṇe tvaciṣyamāṇāḥ
Accusativetvaciṣyamāṇām tvaciṣyamāṇe tvaciṣyamāṇāḥ
Instrumentaltvaciṣyamāṇayā tvaciṣyamāṇābhyām tvaciṣyamāṇābhiḥ
Dativetvaciṣyamāṇāyai tvaciṣyamāṇābhyām tvaciṣyamāṇābhyaḥ
Ablativetvaciṣyamāṇāyāḥ tvaciṣyamāṇābhyām tvaciṣyamāṇābhyaḥ
Genitivetvaciṣyamāṇāyāḥ tvaciṣyamāṇayoḥ tvaciṣyamāṇānām
Locativetvaciṣyamāṇāyām tvaciṣyamāṇayoḥ tvaciṣyamāṇāsu

Adverb -tvaciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria