तिङन्तावली त्वच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्वचति त्वचतः त्वचन्ति
मध्यमत्वचसि त्वचथः त्वचथ
उत्तमत्वचामि त्वचावः त्वचामः


आत्मनेपदेएकद्विबहु
प्रथमत्वचते त्वचेते त्वचन्ते
मध्यमत्वचसे त्वचेथे त्वचध्वे
उत्तमत्वचे त्वचावहे त्वचामहे


कर्मणिएकद्विबहु
प्रथमत्वच्यते त्वच्येते त्वच्यन्ते
मध्यमत्वच्यसे त्वच्येथे त्वच्यध्वे
उत्तमत्वच्ये त्वच्यावहे त्वच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्वचत् अत्वचताम् अत्वचन्
मध्यमअत्वचः अत्वचतम् अत्वचत
उत्तमअत्वचम् अत्वचाव अत्वचाम


आत्मनेपदेएकद्विबहु
प्रथमअत्वचत अत्वचेताम् अत्वचन्त
मध्यमअत्वचथाः अत्वचेथाम् अत्वचध्वम्
उत्तमअत्वचे अत्वचावहि अत्वचामहि


कर्मणिएकद्विबहु
प्रथमअत्वच्यत अत्वच्येताम् अत्वच्यन्त
मध्यमअत्वच्यथाः अत्वच्येथाम् अत्वच्यध्वम्
उत्तमअत्वच्ये अत्वच्यावहि अत्वच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वचेत् त्वचेताम् त्वचेयुः
मध्यमत्वचेः त्वचेतम् त्वचेत
उत्तमत्वचेयम् त्वचेव त्वचेम


आत्मनेपदेएकद्विबहु
प्रथमत्वचेत त्वचेयाताम् त्वचेरन्
मध्यमत्वचेथाः त्वचेयाथाम् त्वचेध्वम्
उत्तमत्वचेय त्वचेवहि त्वचेमहि


कर्मणिएकद्विबहु
प्रथमत्वच्येत त्वच्येयाताम् त्वच्येरन्
मध्यमत्वच्येथाः त्वच्येयाथाम् त्वच्येध्वम्
उत्तमत्वच्येय त्वच्येवहि त्वच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्वचतु त्वचताम् त्वचन्तु
मध्यमत्वच त्वचतम् त्वचत
उत्तमत्वचानि त्वचाव त्वचाम


आत्मनेपदेएकद्विबहु
प्रथमत्वचताम् त्वचेताम् त्वचन्ताम्
मध्यमत्वचस्व त्वचेथाम् त्वचध्वम्
उत्तमत्वचै त्वचावहै त्वचामहै


कर्मणिएकद्विबहु
प्रथमत्वच्यताम् त्वच्येताम् त्वच्यन्ताम्
मध्यमत्वच्यस्व त्वच्येथाम् त्वच्यध्वम्
उत्तमत्वच्यै त्वच्यावहै त्वच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्वचिष्यति त्वचिष्यतः त्वचिष्यन्ति
मध्यमत्वचिष्यसि त्वचिष्यथः त्वचिष्यथ
उत्तमत्वचिष्यामि त्वचिष्यावः त्वचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्वचिष्यते त्वचिष्येते त्वचिष्यन्ते
मध्यमत्वचिष्यसे त्वचिष्येथे त्वचिष्यध्वे
उत्तमत्वचिष्ये त्वचिष्यावहे त्वचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वचिता त्वचितारौ त्वचितारः
मध्यमत्वचितासि त्वचितास्थः त्वचितास्थ
उत्तमत्वचितास्मि त्वचितास्वः त्वचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्वाच तत्वचतुः तत्वचुः
मध्यमतत्वचिथ तत्वचथुः तत्वच
उत्तमतत्वाच तत्वच तत्वचिव तत्वचिम


आत्मनेपदेएकद्विबहु
प्रथमतत्वचे तत्वचाते तत्वचिरे
मध्यमतत्वचिषे तत्वचाथे तत्वचिध्वे
उत्तमतत्वचे तत्वचिवहे तत्वचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वच्यात् त्वच्यास्ताम् त्वच्यासुः
मध्यमत्वच्याः त्वच्यास्तम् त्वच्यास्त
उत्तमत्वच्यासम् त्वच्यास्व त्वच्यास्म

कृदन्त

क्त
त्वक्त m. n. त्वक्ता f.

क्तवतु
त्वक्तवत् m. n. त्वक्तवती f.

शतृ
त्वचत् m. n. त्वचन्ती f.

शानच्
त्वचमान m. n. त्वचमाना f.

शानच् कर्मणि
त्वच्यमान m. n. त्वच्यमाना f.

लुडादेश पर
त्वचिष्यत् m. n. त्वचिष्यन्ती f.

लुडादेश आत्म
त्वचिष्यमाण m. n. त्वचिष्यमाणा f.

तव्य
त्वचितव्य m. n. त्वचितव्या f.

यत्
त्वाक्य m. n. त्वाक्या f.

अनीयर्
त्वचनीय m. n. त्वचनीया f.

लिडादेश पर
तत्वच्वस् m. n. तत्वचुषी f.

लिडादेश आत्म
तत्वचान m. n. तत्वचाना f.

अव्यय

तुमुन्
त्वचितुम्

क्त्वा
त्वक्त्वा

ल्यप्
॰त्वच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria