Declension table of ?tvaktavat

Deva

MasculineSingularDualPlural
Nominativetvaktavān tvaktavantau tvaktavantaḥ
Vocativetvaktavan tvaktavantau tvaktavantaḥ
Accusativetvaktavantam tvaktavantau tvaktavataḥ
Instrumentaltvaktavatā tvaktavadbhyām tvaktavadbhiḥ
Dativetvaktavate tvaktavadbhyām tvaktavadbhyaḥ
Ablativetvaktavataḥ tvaktavadbhyām tvaktavadbhyaḥ
Genitivetvaktavataḥ tvaktavatoḥ tvaktavatām
Locativetvaktavati tvaktavatoḥ tvaktavatsu

Compound tvaktavat -

Adverb -tvaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria