Declension table of ?tvacantī

Deva

FeminineSingularDualPlural
Nominativetvacantī tvacantyau tvacantyaḥ
Vocativetvacanti tvacantyau tvacantyaḥ
Accusativetvacantīm tvacantyau tvacantīḥ
Instrumentaltvacantyā tvacantībhyām tvacantībhiḥ
Dativetvacantyai tvacantībhyām tvacantībhyaḥ
Ablativetvacantyāḥ tvacantībhyām tvacantībhyaḥ
Genitivetvacantyāḥ tvacantyoḥ tvacantīnām
Locativetvacantyām tvacantyoḥ tvacantīṣu

Compound tvacanti - tvacantī -

Adverb -tvacanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria