Declension table of ?tvakta

Deva

NeuterSingularDualPlural
Nominativetvaktam tvakte tvaktāni
Vocativetvakta tvakte tvaktāni
Accusativetvaktam tvakte tvaktāni
Instrumentaltvaktena tvaktābhyām tvaktaiḥ
Dativetvaktāya tvaktābhyām tvaktebhyaḥ
Ablativetvaktāt tvaktābhyām tvaktebhyaḥ
Genitivetvaktasya tvaktayoḥ tvaktānām
Locativetvakte tvaktayoḥ tvakteṣu

Compound tvakta -

Adverb -tvaktam -tvaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria