Declension table of ?tvaktavatī

Deva

FeminineSingularDualPlural
Nominativetvaktavatī tvaktavatyau tvaktavatyaḥ
Vocativetvaktavati tvaktavatyau tvaktavatyaḥ
Accusativetvaktavatīm tvaktavatyau tvaktavatīḥ
Instrumentaltvaktavatyā tvaktavatībhyām tvaktavatībhiḥ
Dativetvaktavatyai tvaktavatībhyām tvaktavatībhyaḥ
Ablativetvaktavatyāḥ tvaktavatībhyām tvaktavatībhyaḥ
Genitivetvaktavatyāḥ tvaktavatyoḥ tvaktavatīnām
Locativetvaktavatyām tvaktavatyoḥ tvaktavatīṣu

Compound tvaktavati - tvaktavatī -

Adverb -tvaktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria