Declension table of ?tvaciṣyat

Deva

MasculineSingularDualPlural
Nominativetvaciṣyan tvaciṣyantau tvaciṣyantaḥ
Vocativetvaciṣyan tvaciṣyantau tvaciṣyantaḥ
Accusativetvaciṣyantam tvaciṣyantau tvaciṣyataḥ
Instrumentaltvaciṣyatā tvaciṣyadbhyām tvaciṣyadbhiḥ
Dativetvaciṣyate tvaciṣyadbhyām tvaciṣyadbhyaḥ
Ablativetvaciṣyataḥ tvaciṣyadbhyām tvaciṣyadbhyaḥ
Genitivetvaciṣyataḥ tvaciṣyatoḥ tvaciṣyatām
Locativetvaciṣyati tvaciṣyatoḥ tvaciṣyatsu

Compound tvaciṣyat -

Adverb -tvaciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria