Declension table of ?tvaciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetvaciṣyamāṇaḥ tvaciṣyamāṇau tvaciṣyamāṇāḥ
Vocativetvaciṣyamāṇa tvaciṣyamāṇau tvaciṣyamāṇāḥ
Accusativetvaciṣyamāṇam tvaciṣyamāṇau tvaciṣyamāṇān
Instrumentaltvaciṣyamāṇena tvaciṣyamāṇābhyām tvaciṣyamāṇaiḥ tvaciṣyamāṇebhiḥ
Dativetvaciṣyamāṇāya tvaciṣyamāṇābhyām tvaciṣyamāṇebhyaḥ
Ablativetvaciṣyamāṇāt tvaciṣyamāṇābhyām tvaciṣyamāṇebhyaḥ
Genitivetvaciṣyamāṇasya tvaciṣyamāṇayoḥ tvaciṣyamāṇānām
Locativetvaciṣyamāṇe tvaciṣyamāṇayoḥ tvaciṣyamāṇeṣu

Compound tvaciṣyamāṇa -

Adverb -tvaciṣyamāṇam -tvaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria