Declension table of ?tvaciṣyantī

Deva

FeminineSingularDualPlural
Nominativetvaciṣyantī tvaciṣyantyau tvaciṣyantyaḥ
Vocativetvaciṣyanti tvaciṣyantyau tvaciṣyantyaḥ
Accusativetvaciṣyantīm tvaciṣyantyau tvaciṣyantīḥ
Instrumentaltvaciṣyantyā tvaciṣyantībhyām tvaciṣyantībhiḥ
Dativetvaciṣyantyai tvaciṣyantībhyām tvaciṣyantībhyaḥ
Ablativetvaciṣyantyāḥ tvaciṣyantībhyām tvaciṣyantībhyaḥ
Genitivetvaciṣyantyāḥ tvaciṣyantyoḥ tvaciṣyantīnām
Locativetvaciṣyantyām tvaciṣyantyoḥ tvaciṣyantīṣu

Compound tvaciṣyanti - tvaciṣyantī -

Adverb -tvaciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria