Conjugation tables of ?tūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttūlayāmi tūlayāvaḥ tūlayāmaḥ
Secondtūlayasi tūlayathaḥ tūlayatha
Thirdtūlayati tūlayataḥ tūlayanti


MiddleSingularDualPlural
Firsttūlaye tūlayāvahe tūlayāmahe
Secondtūlayase tūlayethe tūlayadhve
Thirdtūlayate tūlayete tūlayante


PassiveSingularDualPlural
Firsttūlye tūlyāvahe tūlyāmahe
Secondtūlyase tūlyethe tūlyadhve
Thirdtūlyate tūlyete tūlyante


Imperfect

ActiveSingularDualPlural
Firstatūlayam atūlayāva atūlayāma
Secondatūlayaḥ atūlayatam atūlayata
Thirdatūlayat atūlayatām atūlayan


MiddleSingularDualPlural
Firstatūlaye atūlayāvahi atūlayāmahi
Secondatūlayathāḥ atūlayethām atūlayadhvam
Thirdatūlayata atūlayetām atūlayanta


PassiveSingularDualPlural
Firstatūlye atūlyāvahi atūlyāmahi
Secondatūlyathāḥ atūlyethām atūlyadhvam
Thirdatūlyata atūlyetām atūlyanta


Optative

ActiveSingularDualPlural
Firsttūlayeyam tūlayeva tūlayema
Secondtūlayeḥ tūlayetam tūlayeta
Thirdtūlayet tūlayetām tūlayeyuḥ


MiddleSingularDualPlural
Firsttūlayeya tūlayevahi tūlayemahi
Secondtūlayethāḥ tūlayeyāthām tūlayedhvam
Thirdtūlayeta tūlayeyātām tūlayeran


PassiveSingularDualPlural
Firsttūlyeya tūlyevahi tūlyemahi
Secondtūlyethāḥ tūlyeyāthām tūlyedhvam
Thirdtūlyeta tūlyeyātām tūlyeran


Imperative

ActiveSingularDualPlural
Firsttūlayāni tūlayāva tūlayāma
Secondtūlaya tūlayatam tūlayata
Thirdtūlayatu tūlayatām tūlayantu


MiddleSingularDualPlural
Firsttūlayai tūlayāvahai tūlayāmahai
Secondtūlayasva tūlayethām tūlayadhvam
Thirdtūlayatām tūlayetām tūlayantām


PassiveSingularDualPlural
Firsttūlyai tūlyāvahai tūlyāmahai
Secondtūlyasva tūlyethām tūlyadhvam
Thirdtūlyatām tūlyetām tūlyantām


Future

ActiveSingularDualPlural
Firsttūlayiṣyāmi tūlayiṣyāvaḥ tūlayiṣyāmaḥ
Secondtūlayiṣyasi tūlayiṣyathaḥ tūlayiṣyatha
Thirdtūlayiṣyati tūlayiṣyataḥ tūlayiṣyanti


MiddleSingularDualPlural
Firsttūlayiṣye tūlayiṣyāvahe tūlayiṣyāmahe
Secondtūlayiṣyase tūlayiṣyethe tūlayiṣyadhve
Thirdtūlayiṣyate tūlayiṣyete tūlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttūlayitāsmi tūlayitāsvaḥ tūlayitāsmaḥ
Secondtūlayitāsi tūlayitāsthaḥ tūlayitāstha
Thirdtūlayitā tūlayitārau tūlayitāraḥ

Participles

Past Passive Participle
tūlita m. n. tūlitā f.

Past Active Participle
tūlitavat m. n. tūlitavatī f.

Present Active Participle
tūlayat m. n. tūlayantī f.

Present Middle Participle
tūlayamāna m. n. tūlayamānā f.

Present Passive Participle
tūlyamāna m. n. tūlyamānā f.

Future Active Participle
tūlayiṣyat m. n. tūlayiṣyantī f.

Future Middle Participle
tūlayiṣyamāṇa m. n. tūlayiṣyamāṇā f.

Future Passive Participle
tūlayitavya m. n. tūlayitavyā f.

Future Passive Participle
tūlya m. n. tūlyā f.

Future Passive Participle
tūlanīya m. n. tūlanīyā f.

Indeclinable forms

Infinitive
tūlayitum

Absolutive
tūlayitvā

Absolutive
-tūlya

Periphrastic Perfect
tūlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria