Declension table of ?tūlitā

Deva

FeminineSingularDualPlural
Nominativetūlitā tūlite tūlitāḥ
Vocativetūlite tūlite tūlitāḥ
Accusativetūlitām tūlite tūlitāḥ
Instrumentaltūlitayā tūlitābhyām tūlitābhiḥ
Dativetūlitāyai tūlitābhyām tūlitābhyaḥ
Ablativetūlitāyāḥ tūlitābhyām tūlitābhyaḥ
Genitivetūlitāyāḥ tūlitayoḥ tūlitānām
Locativetūlitāyām tūlitayoḥ tūlitāsu

Adverb -tūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria