Declension table of ?tūlayitavya

Deva

MasculineSingularDualPlural
Nominativetūlayitavyaḥ tūlayitavyau tūlayitavyāḥ
Vocativetūlayitavya tūlayitavyau tūlayitavyāḥ
Accusativetūlayitavyam tūlayitavyau tūlayitavyān
Instrumentaltūlayitavyena tūlayitavyābhyām tūlayitavyaiḥ tūlayitavyebhiḥ
Dativetūlayitavyāya tūlayitavyābhyām tūlayitavyebhyaḥ
Ablativetūlayitavyāt tūlayitavyābhyām tūlayitavyebhyaḥ
Genitivetūlayitavyasya tūlayitavyayoḥ tūlayitavyānām
Locativetūlayitavye tūlayitavyayoḥ tūlayitavyeṣu

Compound tūlayitavya -

Adverb -tūlayitavyam -tūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria