Declension table of ?tūlayitavyā

Deva

FeminineSingularDualPlural
Nominativetūlayitavyā tūlayitavye tūlayitavyāḥ
Vocativetūlayitavye tūlayitavye tūlayitavyāḥ
Accusativetūlayitavyām tūlayitavye tūlayitavyāḥ
Instrumentaltūlayitavyayā tūlayitavyābhyām tūlayitavyābhiḥ
Dativetūlayitavyāyai tūlayitavyābhyām tūlayitavyābhyaḥ
Ablativetūlayitavyāyāḥ tūlayitavyābhyām tūlayitavyābhyaḥ
Genitivetūlayitavyāyāḥ tūlayitavyayoḥ tūlayitavyānām
Locativetūlayitavyāyām tūlayitavyayoḥ tūlayitavyāsu

Adverb -tūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria