Declension table of ?tūlitavat

Deva

MasculineSingularDualPlural
Nominativetūlitavān tūlitavantau tūlitavantaḥ
Vocativetūlitavan tūlitavantau tūlitavantaḥ
Accusativetūlitavantam tūlitavantau tūlitavataḥ
Instrumentaltūlitavatā tūlitavadbhyām tūlitavadbhiḥ
Dativetūlitavate tūlitavadbhyām tūlitavadbhyaḥ
Ablativetūlitavataḥ tūlitavadbhyām tūlitavadbhyaḥ
Genitivetūlitavataḥ tūlitavatoḥ tūlitavatām
Locativetūlitavati tūlitavatoḥ tūlitavatsu

Compound tūlitavat -

Adverb -tūlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria