Declension table of ?tūlayamāna

Deva

MasculineSingularDualPlural
Nominativetūlayamānaḥ tūlayamānau tūlayamānāḥ
Vocativetūlayamāna tūlayamānau tūlayamānāḥ
Accusativetūlayamānam tūlayamānau tūlayamānān
Instrumentaltūlayamānena tūlayamānābhyām tūlayamānaiḥ tūlayamānebhiḥ
Dativetūlayamānāya tūlayamānābhyām tūlayamānebhyaḥ
Ablativetūlayamānāt tūlayamānābhyām tūlayamānebhyaḥ
Genitivetūlayamānasya tūlayamānayoḥ tūlayamānānām
Locativetūlayamāne tūlayamānayoḥ tūlayamāneṣu

Compound tūlayamāna -

Adverb -tūlayamānam -tūlayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria