Declension table of ?tūlita

Deva

NeuterSingularDualPlural
Nominativetūlitam tūlite tūlitāni
Vocativetūlita tūlite tūlitāni
Accusativetūlitam tūlite tūlitāni
Instrumentaltūlitena tūlitābhyām tūlitaiḥ
Dativetūlitāya tūlitābhyām tūlitebhyaḥ
Ablativetūlitāt tūlitābhyām tūlitebhyaḥ
Genitivetūlitasya tūlitayoḥ tūlitānām
Locativetūlite tūlitayoḥ tūliteṣu

Compound tūlita -

Adverb -tūlitam -tūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria