Declension table of ?tūlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūlayiṣyamāṇā tūlayiṣyamāṇe tūlayiṣyamāṇāḥ
Vocativetūlayiṣyamāṇe tūlayiṣyamāṇe tūlayiṣyamāṇāḥ
Accusativetūlayiṣyamāṇām tūlayiṣyamāṇe tūlayiṣyamāṇāḥ
Instrumentaltūlayiṣyamāṇayā tūlayiṣyamāṇābhyām tūlayiṣyamāṇābhiḥ
Dativetūlayiṣyamāṇāyai tūlayiṣyamāṇābhyām tūlayiṣyamāṇābhyaḥ
Ablativetūlayiṣyamāṇāyāḥ tūlayiṣyamāṇābhyām tūlayiṣyamāṇābhyaḥ
Genitivetūlayiṣyamāṇāyāḥ tūlayiṣyamāṇayoḥ tūlayiṣyamāṇānām
Locativetūlayiṣyamāṇāyām tūlayiṣyamāṇayoḥ tūlayiṣyamāṇāsu

Adverb -tūlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria