Declension table of ?tūlita

Deva

MasculineSingularDualPlural
Nominativetūlitaḥ tūlitau tūlitāḥ
Vocativetūlita tūlitau tūlitāḥ
Accusativetūlitam tūlitau tūlitān
Instrumentaltūlitena tūlitābhyām tūlitaiḥ tūlitebhiḥ
Dativetūlitāya tūlitābhyām tūlitebhyaḥ
Ablativetūlitāt tūlitābhyām tūlitebhyaḥ
Genitivetūlitasya tūlitayoḥ tūlitānām
Locativetūlite tūlitayoḥ tūliteṣu

Compound tūlita -

Adverb -tūlitam -tūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria