Declension table of ?tūlayitavya

Deva

NeuterSingularDualPlural
Nominativetūlayitavyam tūlayitavye tūlayitavyāni
Vocativetūlayitavya tūlayitavye tūlayitavyāni
Accusativetūlayitavyam tūlayitavye tūlayitavyāni
Instrumentaltūlayitavyena tūlayitavyābhyām tūlayitavyaiḥ
Dativetūlayitavyāya tūlayitavyābhyām tūlayitavyebhyaḥ
Ablativetūlayitavyāt tūlayitavyābhyām tūlayitavyebhyaḥ
Genitivetūlayitavyasya tūlayitavyayoḥ tūlayitavyānām
Locativetūlayitavye tūlayitavyayoḥ tūlayitavyeṣu

Compound tūlayitavya -

Adverb -tūlayitavyam -tūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria