Declension table of ?tūlayiṣyat

Deva

MasculineSingularDualPlural
Nominativetūlayiṣyan tūlayiṣyantau tūlayiṣyantaḥ
Vocativetūlayiṣyan tūlayiṣyantau tūlayiṣyantaḥ
Accusativetūlayiṣyantam tūlayiṣyantau tūlayiṣyataḥ
Instrumentaltūlayiṣyatā tūlayiṣyadbhyām tūlayiṣyadbhiḥ
Dativetūlayiṣyate tūlayiṣyadbhyām tūlayiṣyadbhyaḥ
Ablativetūlayiṣyataḥ tūlayiṣyadbhyām tūlayiṣyadbhyaḥ
Genitivetūlayiṣyataḥ tūlayiṣyatoḥ tūlayiṣyatām
Locativetūlayiṣyati tūlayiṣyatoḥ tūlayiṣyatsu

Compound tūlayiṣyat -

Adverb -tūlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria