Conjugation tables of ?tūḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttūḍāmi tūḍāvaḥ tūḍāmaḥ
Secondtūḍasi tūḍathaḥ tūḍatha
Thirdtūḍati tūḍataḥ tūḍanti


MiddleSingularDualPlural
Firsttūḍe tūḍāvahe tūḍāmahe
Secondtūḍase tūḍethe tūḍadhve
Thirdtūḍate tūḍete tūḍante


PassiveSingularDualPlural
Firsttūḍye tūḍyāvahe tūḍyāmahe
Secondtūḍyase tūḍyethe tūḍyadhve
Thirdtūḍyate tūḍyete tūḍyante


Imperfect

ActiveSingularDualPlural
Firstatūḍam atūḍāva atūḍāma
Secondatūḍaḥ atūḍatam atūḍata
Thirdatūḍat atūḍatām atūḍan


MiddleSingularDualPlural
Firstatūḍe atūḍāvahi atūḍāmahi
Secondatūḍathāḥ atūḍethām atūḍadhvam
Thirdatūḍata atūḍetām atūḍanta


PassiveSingularDualPlural
Firstatūḍye atūḍyāvahi atūḍyāmahi
Secondatūḍyathāḥ atūḍyethām atūḍyadhvam
Thirdatūḍyata atūḍyetām atūḍyanta


Optative

ActiveSingularDualPlural
Firsttūḍeyam tūḍeva tūḍema
Secondtūḍeḥ tūḍetam tūḍeta
Thirdtūḍet tūḍetām tūḍeyuḥ


MiddleSingularDualPlural
Firsttūḍeya tūḍevahi tūḍemahi
Secondtūḍethāḥ tūḍeyāthām tūḍedhvam
Thirdtūḍeta tūḍeyātām tūḍeran


PassiveSingularDualPlural
Firsttūḍyeya tūḍyevahi tūḍyemahi
Secondtūḍyethāḥ tūḍyeyāthām tūḍyedhvam
Thirdtūḍyeta tūḍyeyātām tūḍyeran


Imperative

ActiveSingularDualPlural
Firsttūḍāni tūḍāva tūḍāma
Secondtūḍa tūḍatam tūḍata
Thirdtūḍatu tūḍatām tūḍantu


MiddleSingularDualPlural
Firsttūḍai tūḍāvahai tūḍāmahai
Secondtūḍasva tūḍethām tūḍadhvam
Thirdtūḍatām tūḍetām tūḍantām


PassiveSingularDualPlural
Firsttūḍyai tūḍyāvahai tūḍyāmahai
Secondtūḍyasva tūḍyethām tūḍyadhvam
Thirdtūḍyatām tūḍyetām tūḍyantām


Future

ActiveSingularDualPlural
Firsttūḍiṣyāmi tūḍiṣyāvaḥ tūḍiṣyāmaḥ
Secondtūḍiṣyasi tūḍiṣyathaḥ tūḍiṣyatha
Thirdtūḍiṣyati tūḍiṣyataḥ tūḍiṣyanti


MiddleSingularDualPlural
Firsttūḍiṣye tūḍiṣyāvahe tūḍiṣyāmahe
Secondtūḍiṣyase tūḍiṣyethe tūḍiṣyadhve
Thirdtūḍiṣyate tūḍiṣyete tūḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttūḍitāsmi tūḍitāsvaḥ tūḍitāsmaḥ
Secondtūḍitāsi tūḍitāsthaḥ tūḍitāstha
Thirdtūḍitā tūḍitārau tūḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutūḍa tutūḍiva tutūḍima
Secondtutūḍitha tutūḍathuḥ tutūḍa
Thirdtutūḍa tutūḍatuḥ tutūḍuḥ


MiddleSingularDualPlural
Firsttutūḍe tutūḍivahe tutūḍimahe
Secondtutūḍiṣe tutūḍāthe tutūḍidhve
Thirdtutūḍe tutūḍāte tutūḍire


Benedictive

ActiveSingularDualPlural
Firsttūḍyāsam tūḍyāsva tūḍyāsma
Secondtūḍyāḥ tūḍyāstam tūḍyāsta
Thirdtūḍyāt tūḍyāstām tūḍyāsuḥ

Participles

Past Passive Participle
tūṭṭa m. n. tūṭṭā f.

Past Active Participle
tūṭṭavat m. n. tūṭṭavatī f.

Present Active Participle
tūḍat m. n. tūḍantī f.

Present Middle Participle
tūḍamāna m. n. tūḍamānā f.

Present Passive Participle
tūḍyamāna m. n. tūḍyamānā f.

Future Active Participle
tūḍiṣyat m. n. tūḍiṣyantī f.

Future Middle Participle
tūḍiṣyamāṇa m. n. tūḍiṣyamāṇā f.

Future Passive Participle
tūḍitavya m. n. tūḍitavyā f.

Future Passive Participle
tūḍya m. n. tūḍyā f.

Future Passive Participle
tūḍanīya m. n. tūḍanīyā f.

Perfect Active Participle
tutūḍvas m. n. tutūḍuṣī f.

Perfect Middle Participle
tutūḍāna m. n. tutūḍānā f.

Indeclinable forms

Infinitive
tūḍitum

Absolutive
tūṭṭvā

Absolutive
-tūḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria