Declension table of ?tūḍamāna

Deva

MasculineSingularDualPlural
Nominativetūḍamānaḥ tūḍamānau tūḍamānāḥ
Vocativetūḍamāna tūḍamānau tūḍamānāḥ
Accusativetūḍamānam tūḍamānau tūḍamānān
Instrumentaltūḍamānena tūḍamānābhyām tūḍamānaiḥ tūḍamānebhiḥ
Dativetūḍamānāya tūḍamānābhyām tūḍamānebhyaḥ
Ablativetūḍamānāt tūḍamānābhyām tūḍamānebhyaḥ
Genitivetūḍamānasya tūḍamānayoḥ tūḍamānānām
Locativetūḍamāne tūḍamānayoḥ tūḍamāneṣu

Compound tūḍamāna -

Adverb -tūḍamānam -tūḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria