Declension table of ?tūṭṭavatī

Deva

FeminineSingularDualPlural
Nominativetūṭṭavatī tūṭṭavatyau tūṭṭavatyaḥ
Vocativetūṭṭavati tūṭṭavatyau tūṭṭavatyaḥ
Accusativetūṭṭavatīm tūṭṭavatyau tūṭṭavatīḥ
Instrumentaltūṭṭavatyā tūṭṭavatībhyām tūṭṭavatībhiḥ
Dativetūṭṭavatyai tūṭṭavatībhyām tūṭṭavatībhyaḥ
Ablativetūṭṭavatyāḥ tūṭṭavatībhyām tūṭṭavatībhyaḥ
Genitivetūṭṭavatyāḥ tūṭṭavatyoḥ tūṭṭavatīnām
Locativetūṭṭavatyām tūṭṭavatyoḥ tūṭṭavatīṣu

Compound tūṭṭavati - tūṭṭavatī -

Adverb -tūṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria