Declension table of ?tūḍiṣyat

Deva

NeuterSingularDualPlural
Nominativetūḍiṣyat tūḍiṣyantī tūḍiṣyatī tūḍiṣyanti
Vocativetūḍiṣyat tūḍiṣyantī tūḍiṣyatī tūḍiṣyanti
Accusativetūḍiṣyat tūḍiṣyantī tūḍiṣyatī tūḍiṣyanti
Instrumentaltūḍiṣyatā tūḍiṣyadbhyām tūḍiṣyadbhiḥ
Dativetūḍiṣyate tūḍiṣyadbhyām tūḍiṣyadbhyaḥ
Ablativetūḍiṣyataḥ tūḍiṣyadbhyām tūḍiṣyadbhyaḥ
Genitivetūḍiṣyataḥ tūḍiṣyatoḥ tūḍiṣyatām
Locativetūḍiṣyati tūḍiṣyatoḥ tūḍiṣyatsu

Adverb -tūḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria