Declension table of ?tūṭṭavat

Deva

MasculineSingularDualPlural
Nominativetūṭṭavān tūṭṭavantau tūṭṭavantaḥ
Vocativetūṭṭavan tūṭṭavantau tūṭṭavantaḥ
Accusativetūṭṭavantam tūṭṭavantau tūṭṭavataḥ
Instrumentaltūṭṭavatā tūṭṭavadbhyām tūṭṭavadbhiḥ
Dativetūṭṭavate tūṭṭavadbhyām tūṭṭavadbhyaḥ
Ablativetūṭṭavataḥ tūṭṭavadbhyām tūṭṭavadbhyaḥ
Genitivetūṭṭavataḥ tūṭṭavatoḥ tūṭṭavatām
Locativetūṭṭavati tūṭṭavatoḥ tūṭṭavatsu

Compound tūṭṭavat -

Adverb -tūṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria