Declension table of ?tutūḍāna

Deva

MasculineSingularDualPlural
Nominativetutūḍānaḥ tutūḍānau tutūḍānāḥ
Vocativetutūḍāna tutūḍānau tutūḍānāḥ
Accusativetutūḍānam tutūḍānau tutūḍānān
Instrumentaltutūḍānena tutūḍānābhyām tutūḍānaiḥ tutūḍānebhiḥ
Dativetutūḍānāya tutūḍānābhyām tutūḍānebhyaḥ
Ablativetutūḍānāt tutūḍānābhyām tutūḍānebhyaḥ
Genitivetutūḍānasya tutūḍānayoḥ tutūḍānānām
Locativetutūḍāne tutūḍānayoḥ tutūḍāneṣu

Compound tutūḍāna -

Adverb -tutūḍānam -tutūḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria