Declension table of ?tūḍantī

Deva

FeminineSingularDualPlural
Nominativetūḍantī tūḍantyau tūḍantyaḥ
Vocativetūḍanti tūḍantyau tūḍantyaḥ
Accusativetūḍantīm tūḍantyau tūḍantīḥ
Instrumentaltūḍantyā tūḍantībhyām tūḍantībhiḥ
Dativetūḍantyai tūḍantībhyām tūḍantībhyaḥ
Ablativetūḍantyāḥ tūḍantībhyām tūḍantībhyaḥ
Genitivetūḍantyāḥ tūḍantyoḥ tūḍantīnām
Locativetūḍantyām tūḍantyoḥ tūḍantīṣu

Compound tūḍanti - tūḍantī -

Adverb -tūḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria