Declension table of ?tūḍiṣyat

Deva

MasculineSingularDualPlural
Nominativetūḍiṣyan tūḍiṣyantau tūḍiṣyantaḥ
Vocativetūḍiṣyan tūḍiṣyantau tūḍiṣyantaḥ
Accusativetūḍiṣyantam tūḍiṣyantau tūḍiṣyataḥ
Instrumentaltūḍiṣyatā tūḍiṣyadbhyām tūḍiṣyadbhiḥ
Dativetūḍiṣyate tūḍiṣyadbhyām tūḍiṣyadbhyaḥ
Ablativetūḍiṣyataḥ tūḍiṣyadbhyām tūḍiṣyadbhyaḥ
Genitivetūḍiṣyataḥ tūḍiṣyatoḥ tūḍiṣyatām
Locativetūḍiṣyati tūḍiṣyatoḥ tūḍiṣyatsu

Compound tūḍiṣyat -

Adverb -tūḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria