Declension table of ?tūṭṭavat

Deva

NeuterSingularDualPlural
Nominativetūṭṭavat tūṭṭavantī tūṭṭavatī tūṭṭavanti
Vocativetūṭṭavat tūṭṭavantī tūṭṭavatī tūṭṭavanti
Accusativetūṭṭavat tūṭṭavantī tūṭṭavatī tūṭṭavanti
Instrumentaltūṭṭavatā tūṭṭavadbhyām tūṭṭavadbhiḥ
Dativetūṭṭavate tūṭṭavadbhyām tūṭṭavadbhyaḥ
Ablativetūṭṭavataḥ tūṭṭavadbhyām tūṭṭavadbhyaḥ
Genitivetūṭṭavataḥ tūṭṭavatoḥ tūṭṭavatām
Locativetūṭṭavati tūṭṭavatoḥ tūṭṭavatsu

Adverb -tūṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria