Declension table of ?tūḍitavya

Deva

NeuterSingularDualPlural
Nominativetūḍitavyam tūḍitavye tūḍitavyāni
Vocativetūḍitavya tūḍitavye tūḍitavyāni
Accusativetūḍitavyam tūḍitavye tūḍitavyāni
Instrumentaltūḍitavyena tūḍitavyābhyām tūḍitavyaiḥ
Dativetūḍitavyāya tūḍitavyābhyām tūḍitavyebhyaḥ
Ablativetūḍitavyāt tūḍitavyābhyām tūḍitavyebhyaḥ
Genitivetūḍitavyasya tūḍitavyayoḥ tūḍitavyānām
Locativetūḍitavye tūḍitavyayoḥ tūḍitavyeṣu

Compound tūḍitavya -

Adverb -tūḍitavyam -tūḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria