Declension table of ?tutūḍvas

Deva

MasculineSingularDualPlural
Nominativetutūḍvān tutūḍvāṃsau tutūḍvāṃsaḥ
Vocativetutūḍvan tutūḍvāṃsau tutūḍvāṃsaḥ
Accusativetutūḍvāṃsam tutūḍvāṃsau tutūḍuṣaḥ
Instrumentaltutūḍuṣā tutūḍvadbhyām tutūḍvadbhiḥ
Dativetutūḍuṣe tutūḍvadbhyām tutūḍvadbhyaḥ
Ablativetutūḍuṣaḥ tutūḍvadbhyām tutūḍvadbhyaḥ
Genitivetutūḍuṣaḥ tutūḍuṣoḥ tutūḍuṣām
Locativetutūḍuṣi tutūḍuṣoḥ tutūḍvatsu

Compound tutūḍvat -

Adverb -tutūḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria