Declension table of ?tūḍat

Deva

MasculineSingularDualPlural
Nominativetūḍan tūḍantau tūḍantaḥ
Vocativetūḍan tūḍantau tūḍantaḥ
Accusativetūḍantam tūḍantau tūḍataḥ
Instrumentaltūḍatā tūḍadbhyām tūḍadbhiḥ
Dativetūḍate tūḍadbhyām tūḍadbhyaḥ
Ablativetūḍataḥ tūḍadbhyām tūḍadbhyaḥ
Genitivetūḍataḥ tūḍatoḥ tūḍatām
Locativetūḍati tūḍatoḥ tūḍatsu

Compound tūḍat -

Adverb -tūḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria