Declension table of ?tūṭṭa

Deva

MasculineSingularDualPlural
Nominativetūṭṭaḥ tūṭṭau tūṭṭāḥ
Vocativetūṭṭa tūṭṭau tūṭṭāḥ
Accusativetūṭṭam tūṭṭau tūṭṭān
Instrumentaltūṭṭena tūṭṭābhyām tūṭṭaiḥ tūṭṭebhiḥ
Dativetūṭṭāya tūṭṭābhyām tūṭṭebhyaḥ
Ablativetūṭṭāt tūṭṭābhyām tūṭṭebhyaḥ
Genitivetūṭṭasya tūṭṭayoḥ tūṭṭānām
Locativetūṭṭe tūṭṭayoḥ tūṭṭeṣu

Compound tūṭṭa -

Adverb -tūṭṭam -tūṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria