Conjugation tables of ?sūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūrayāmi sūrayāvaḥ sūrayāmaḥ
Secondsūrayasi sūrayathaḥ sūrayatha
Thirdsūrayati sūrayataḥ sūrayanti


MiddleSingularDualPlural
Firstsūraye sūrayāvahe sūrayāmahe
Secondsūrayase sūrayethe sūrayadhve
Thirdsūrayate sūrayete sūrayante


PassiveSingularDualPlural
Firstsūrye sūryāvahe sūryāmahe
Secondsūryase sūryethe sūryadhve
Thirdsūryate sūryete sūryante


Imperfect

ActiveSingularDualPlural
Firstasūrayam asūrayāva asūrayāma
Secondasūrayaḥ asūrayatam asūrayata
Thirdasūrayat asūrayatām asūrayan


MiddleSingularDualPlural
Firstasūraye asūrayāvahi asūrayāmahi
Secondasūrayathāḥ asūrayethām asūrayadhvam
Thirdasūrayata asūrayetām asūrayanta


PassiveSingularDualPlural
Firstasūrye asūryāvahi asūryāmahi
Secondasūryathāḥ asūryethām asūryadhvam
Thirdasūryata asūryetām asūryanta


Optative

ActiveSingularDualPlural
Firstsūrayeyam sūrayeva sūrayema
Secondsūrayeḥ sūrayetam sūrayeta
Thirdsūrayet sūrayetām sūrayeyuḥ


MiddleSingularDualPlural
Firstsūrayeya sūrayevahi sūrayemahi
Secondsūrayethāḥ sūrayeyāthām sūrayedhvam
Thirdsūrayeta sūrayeyātām sūrayeran


PassiveSingularDualPlural
Firstsūryeya sūryevahi sūryemahi
Secondsūryethāḥ sūryeyāthām sūryedhvam
Thirdsūryeta sūryeyātām sūryeran


Imperative

ActiveSingularDualPlural
Firstsūrayāṇi sūrayāva sūrayāma
Secondsūraya sūrayatam sūrayata
Thirdsūrayatu sūrayatām sūrayantu


MiddleSingularDualPlural
Firstsūrayai sūrayāvahai sūrayāmahai
Secondsūrayasva sūrayethām sūrayadhvam
Thirdsūrayatām sūrayetām sūrayantām


PassiveSingularDualPlural
Firstsūryai sūryāvahai sūryāmahai
Secondsūryasva sūryethām sūryadhvam
Thirdsūryatām sūryetām sūryantām


Future

ActiveSingularDualPlural
Firstsūrayiṣyāmi sūrayiṣyāvaḥ sūrayiṣyāmaḥ
Secondsūrayiṣyasi sūrayiṣyathaḥ sūrayiṣyatha
Thirdsūrayiṣyati sūrayiṣyataḥ sūrayiṣyanti


MiddleSingularDualPlural
Firstsūrayiṣye sūrayiṣyāvahe sūrayiṣyāmahe
Secondsūrayiṣyase sūrayiṣyethe sūrayiṣyadhve
Thirdsūrayiṣyate sūrayiṣyete sūrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūrayitāsmi sūrayitāsvaḥ sūrayitāsmaḥ
Secondsūrayitāsi sūrayitāsthaḥ sūrayitāstha
Thirdsūrayitā sūrayitārau sūrayitāraḥ

Participles

Past Passive Participle
sūrita m. n. sūritā f.

Past Active Participle
sūritavat m. n. sūritavatī f.

Present Active Participle
sūrayat m. n. sūrayantī f.

Present Middle Participle
sūrayamāṇa m. n. sūrayamāṇā f.

Present Passive Participle
sūryamāṇa m. n. sūryamāṇā f.

Future Active Participle
sūrayiṣyat m. n. sūrayiṣyantī f.

Future Middle Participle
sūrayiṣyamāṇa m. n. sūrayiṣyamāṇā f.

Future Passive Participle
sūrayitavya m. n. sūrayitavyā f.

Future Passive Participle
sūrya m. n. sūryā f.

Future Passive Participle
sūraṇīya m. n. sūraṇīyā f.

Indeclinable forms

Infinitive
sūrayitum

Absolutive
sūrayitvā

Absolutive
-sūrya

Periphrastic Perfect
sūrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria