Declension table of ?sūritā

Deva

FeminineSingularDualPlural
Nominativesūritā sūrite sūritāḥ
Vocativesūrite sūrite sūritāḥ
Accusativesūritām sūrite sūritāḥ
Instrumentalsūritayā sūritābhyām sūritābhiḥ
Dativesūritāyai sūritābhyām sūritābhyaḥ
Ablativesūritāyāḥ sūritābhyām sūritābhyaḥ
Genitivesūritāyāḥ sūritayoḥ sūritānām
Locativesūritāyām sūritayoḥ sūritāsu

Adverb -sūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria