Declension table of ?sūrayiṣyat

Deva

MasculineSingularDualPlural
Nominativesūrayiṣyan sūrayiṣyantau sūrayiṣyantaḥ
Vocativesūrayiṣyan sūrayiṣyantau sūrayiṣyantaḥ
Accusativesūrayiṣyantam sūrayiṣyantau sūrayiṣyataḥ
Instrumentalsūrayiṣyatā sūrayiṣyadbhyām sūrayiṣyadbhiḥ
Dativesūrayiṣyate sūrayiṣyadbhyām sūrayiṣyadbhyaḥ
Ablativesūrayiṣyataḥ sūrayiṣyadbhyām sūrayiṣyadbhyaḥ
Genitivesūrayiṣyataḥ sūrayiṣyatoḥ sūrayiṣyatām
Locativesūrayiṣyati sūrayiṣyatoḥ sūrayiṣyatsu

Compound sūrayiṣyat -

Adverb -sūrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria