Declension table of ?sūrita

Deva

NeuterSingularDualPlural
Nominativesūritam sūrite sūritāni
Vocativesūrita sūrite sūritāni
Accusativesūritam sūrite sūritāni
Instrumentalsūritena sūritābhyām sūritaiḥ
Dativesūritāya sūritābhyām sūritebhyaḥ
Ablativesūritāt sūritābhyām sūritebhyaḥ
Genitivesūritasya sūritayoḥ sūritānām
Locativesūrite sūritayoḥ sūriteṣu

Compound sūrita -

Adverb -sūritam -sūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria