Declension table of ?sūrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūrayiṣyamāṇaḥ sūrayiṣyamāṇau sūrayiṣyamāṇāḥ
Vocativesūrayiṣyamāṇa sūrayiṣyamāṇau sūrayiṣyamāṇāḥ
Accusativesūrayiṣyamāṇam sūrayiṣyamāṇau sūrayiṣyamāṇān
Instrumentalsūrayiṣyamāṇena sūrayiṣyamāṇābhyām sūrayiṣyamāṇaiḥ sūrayiṣyamāṇebhiḥ
Dativesūrayiṣyamāṇāya sūrayiṣyamāṇābhyām sūrayiṣyamāṇebhyaḥ
Ablativesūrayiṣyamāṇāt sūrayiṣyamāṇābhyām sūrayiṣyamāṇebhyaḥ
Genitivesūrayiṣyamāṇasya sūrayiṣyamāṇayoḥ sūrayiṣyamāṇānām
Locativesūrayiṣyamāṇe sūrayiṣyamāṇayoḥ sūrayiṣyamāṇeṣu

Compound sūrayiṣyamāṇa -

Adverb -sūrayiṣyamāṇam -sūrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria