Declension table of ?sūrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūrayiṣyamāṇā sūrayiṣyamāṇe sūrayiṣyamāṇāḥ
Vocativesūrayiṣyamāṇe sūrayiṣyamāṇe sūrayiṣyamāṇāḥ
Accusativesūrayiṣyamāṇām sūrayiṣyamāṇe sūrayiṣyamāṇāḥ
Instrumentalsūrayiṣyamāṇayā sūrayiṣyamāṇābhyām sūrayiṣyamāṇābhiḥ
Dativesūrayiṣyamāṇāyai sūrayiṣyamāṇābhyām sūrayiṣyamāṇābhyaḥ
Ablativesūrayiṣyamāṇāyāḥ sūrayiṣyamāṇābhyām sūrayiṣyamāṇābhyaḥ
Genitivesūrayiṣyamāṇāyāḥ sūrayiṣyamāṇayoḥ sūrayiṣyamāṇānām
Locativesūrayiṣyamāṇāyām sūrayiṣyamāṇayoḥ sūrayiṣyamāṇāsu

Adverb -sūrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria