Declension table of ?sūritavat

Deva

NeuterSingularDualPlural
Nominativesūritavat sūritavantī sūritavatī sūritavanti
Vocativesūritavat sūritavantī sūritavatī sūritavanti
Accusativesūritavat sūritavantī sūritavatī sūritavanti
Instrumentalsūritavatā sūritavadbhyām sūritavadbhiḥ
Dativesūritavate sūritavadbhyām sūritavadbhyaḥ
Ablativesūritavataḥ sūritavadbhyām sūritavadbhyaḥ
Genitivesūritavataḥ sūritavatoḥ sūritavatām
Locativesūritavati sūritavatoḥ sūritavatsu

Adverb -sūritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria