Conjugation tables of ?stīm

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststīmyāmi stīmyāvaḥ stīmyāmaḥ
Secondstīmyasi stīmyathaḥ stīmyatha
Thirdstīmyati stīmyataḥ stīmyanti


MiddleSingularDualPlural
Firststīmye stīmyāvahe stīmyāmahe
Secondstīmyase stīmyethe stīmyadhve
Thirdstīmyate stīmyete stīmyante


PassiveSingularDualPlural
Firststīmye stīmyāvahe stīmyāmahe
Secondstīmyase stīmyethe stīmyadhve
Thirdstīmyate stīmyete stīmyante


Imperfect

ActiveSingularDualPlural
Firstastīmyam astīmyāva astīmyāma
Secondastīmyaḥ astīmyatam astīmyata
Thirdastīmyat astīmyatām astīmyan


MiddleSingularDualPlural
Firstastīmye astīmyāvahi astīmyāmahi
Secondastīmyathāḥ astīmyethām astīmyadhvam
Thirdastīmyata astīmyetām astīmyanta


PassiveSingularDualPlural
Firstastīmye astīmyāvahi astīmyāmahi
Secondastīmyathāḥ astīmyethām astīmyadhvam
Thirdastīmyata astīmyetām astīmyanta


Optative

ActiveSingularDualPlural
Firststīmyeyam stīmyeva stīmyema
Secondstīmyeḥ stīmyetam stīmyeta
Thirdstīmyet stīmyetām stīmyeyuḥ


MiddleSingularDualPlural
Firststīmyeya stīmyevahi stīmyemahi
Secondstīmyethāḥ stīmyeyāthām stīmyedhvam
Thirdstīmyeta stīmyeyātām stīmyeran


PassiveSingularDualPlural
Firststīmyeya stīmyevahi stīmyemahi
Secondstīmyethāḥ stīmyeyāthām stīmyedhvam
Thirdstīmyeta stīmyeyātām stīmyeran


Imperative

ActiveSingularDualPlural
Firststīmyāni stīmyāva stīmyāma
Secondstīmya stīmyatam stīmyata
Thirdstīmyatu stīmyatām stīmyantu


MiddleSingularDualPlural
Firststīmyai stīmyāvahai stīmyāmahai
Secondstīmyasva stīmyethām stīmyadhvam
Thirdstīmyatām stīmyetām stīmyantām


PassiveSingularDualPlural
Firststīmyai stīmyāvahai stīmyāmahai
Secondstīmyasva stīmyethām stīmyadhvam
Thirdstīmyatām stīmyetām stīmyantām


Future

ActiveSingularDualPlural
Firststīmiṣyāmi stīmiṣyāvaḥ stīmiṣyāmaḥ
Secondstīmiṣyasi stīmiṣyathaḥ stīmiṣyatha
Thirdstīmiṣyati stīmiṣyataḥ stīmiṣyanti


MiddleSingularDualPlural
Firststīmiṣye stīmiṣyāvahe stīmiṣyāmahe
Secondstīmiṣyase stīmiṣyethe stīmiṣyadhve
Thirdstīmiṣyate stīmiṣyete stīmiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststīmitāsmi stīmitāsvaḥ stīmitāsmaḥ
Secondstīmitāsi stīmitāsthaḥ stīmitāstha
Thirdstīmitā stīmitārau stīmitāraḥ


Perfect

ActiveSingularDualPlural
Firsttiṣṭīma tiṣṭīmiva tiṣṭīmima
Secondtiṣṭīmitha tiṣṭīmathuḥ tiṣṭīma
Thirdtiṣṭīma tiṣṭīmatuḥ tiṣṭīmuḥ


MiddleSingularDualPlural
Firsttiṣṭīme tiṣṭīmivahe tiṣṭīmimahe
Secondtiṣṭīmiṣe tiṣṭīmāthe tiṣṭīmidhve
Thirdtiṣṭīme tiṣṭīmāte tiṣṭīmire


Benedictive

ActiveSingularDualPlural
Firststīmyāsam stīmyāsva stīmyāsma
Secondstīmyāḥ stīmyāstam stīmyāsta
Thirdstīmyāt stīmyāstām stīmyāsuḥ

Participles

Past Passive Participle
stīnta m. n. stīntā f.

Past Active Participle
stīntavat m. n. stīntavatī f.

Present Active Participle
stīmyat m. n. stīmyantī f.

Present Middle Participle
stīmyamāna m. n. stīmyamānā f.

Present Passive Participle
stīmyamāna m. n. stīmyamānā f.

Future Active Participle
stīmiṣyat m. n. stīmiṣyantī f.

Future Middle Participle
stīmiṣyamāṇa m. n. stīmiṣyamāṇā f.

Future Passive Participle
stīmitavya m. n. stīmitavyā f.

Future Passive Participle
stīmya m. n. stīmyā f.

Future Passive Participle
stīmanīya m. n. stīmanīyā f.

Perfect Active Participle
tiṣṭīnvas m. n. tiṣṭīmuṣī f.

Perfect Middle Participle
tiṣṭīmāna m. n. tiṣṭīmānā f.

Indeclinable forms

Infinitive
stīmitum

Absolutive
stīntvā

Absolutive
-stīmya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria