Declension table of ?stīmitavya

Deva

MasculineSingularDualPlural
Nominativestīmitavyaḥ stīmitavyau stīmitavyāḥ
Vocativestīmitavya stīmitavyau stīmitavyāḥ
Accusativestīmitavyam stīmitavyau stīmitavyān
Instrumentalstīmitavyena stīmitavyābhyām stīmitavyaiḥ stīmitavyebhiḥ
Dativestīmitavyāya stīmitavyābhyām stīmitavyebhyaḥ
Ablativestīmitavyāt stīmitavyābhyām stīmitavyebhyaḥ
Genitivestīmitavyasya stīmitavyayoḥ stīmitavyānām
Locativestīmitavye stīmitavyayoḥ stīmitavyeṣu

Compound stīmitavya -

Adverb -stīmitavyam -stīmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria