Declension table of ?stīmanīya

Deva

MasculineSingularDualPlural
Nominativestīmanīyaḥ stīmanīyau stīmanīyāḥ
Vocativestīmanīya stīmanīyau stīmanīyāḥ
Accusativestīmanīyam stīmanīyau stīmanīyān
Instrumentalstīmanīyena stīmanīyābhyām stīmanīyaiḥ stīmanīyebhiḥ
Dativestīmanīyāya stīmanīyābhyām stīmanīyebhyaḥ
Ablativestīmanīyāt stīmanīyābhyām stīmanīyebhyaḥ
Genitivestīmanīyasya stīmanīyayoḥ stīmanīyānām
Locativestīmanīye stīmanīyayoḥ stīmanīyeṣu

Compound stīmanīya -

Adverb -stīmanīyam -stīmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria