Declension table of ?tiṣṭīmuṣī

Deva

FeminineSingularDualPlural
Nominativetiṣṭīmuṣī tiṣṭīmuṣyau tiṣṭīmuṣyaḥ
Vocativetiṣṭīmuṣi tiṣṭīmuṣyau tiṣṭīmuṣyaḥ
Accusativetiṣṭīmuṣīm tiṣṭīmuṣyau tiṣṭīmuṣīḥ
Instrumentaltiṣṭīmuṣyā tiṣṭīmuṣībhyām tiṣṭīmuṣībhiḥ
Dativetiṣṭīmuṣyai tiṣṭīmuṣībhyām tiṣṭīmuṣībhyaḥ
Ablativetiṣṭīmuṣyāḥ tiṣṭīmuṣībhyām tiṣṭīmuṣībhyaḥ
Genitivetiṣṭīmuṣyāḥ tiṣṭīmuṣyoḥ tiṣṭīmuṣīṇām
Locativetiṣṭīmuṣyām tiṣṭīmuṣyoḥ tiṣṭīmuṣīṣu

Compound tiṣṭīmuṣi - tiṣṭīmuṣī -

Adverb -tiṣṭīmuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria